संकटनाश के लिये संकष्टनाशन स्तोत्रम् नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। तृतीयं…
चालीसा संग्रह
राम रक्षा स्तोत्रम् विनियोगः- अस्य श्रीराम रक्षा स्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्रीसीतारामचन्द्रो देवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः । चरितं रघुनाथस्य शतकोटिप्रविस्तरम्…
। श्रीगोवर्धनाष्टकम् ।। कृष्णप्रसादेन समस्तशैल साम्राज्यमाप्नोति च वैरिणोऽपि । शक्रस्य यः प्राप बलिं स साक्षा- द्गोवर्धनो मे दिशतामभीष्टम् ॥ १॥ स्वप्रेष्ठहस्ताम्बुजसौकुमार्य सुखानुभूतेरतिभूमि वृत्तेः । महेन्द्रवज्राहतिमप्यजानन् गोवर्धनो मे दिषतामभीष्टम् ॥ २॥…
भारत माता की आरती ॐ जय भारत माता, मैया जय भारत माता । जो जन तुझको ध्याता – 2 सुख संपद पाता ।। ऊँ जय भारत माता…
गणेश संकटनाशन स्तोत्र संकटनाशन गणेश स्तोत्र प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम लम्बोदरं पञ्चमं च षष्ठं विकटमेव…
श्री शनि देव चालीसा भगवान शनि देव के मन्त्र : — ॐ शं शनैस्र्च्राय नम: ॐ भगभवाय विद्मेह मृत्युरूपाय धीमहि तन्नो शनि प्रचोदयात , ॐ सूर्य पुत्राय नम: श्री शनि…
रामायण मनका 108 | Ramayan Manka 108 रामायण मनका 108 का घर के सभी सदस्य नित्यकर्म से निर्वत होकर घर में मंगलवार व शनिवार को या प्रतिदिन सस्वर वाचन […
श्चण्डिकायै नम: मार्कण्डेयजी कहते हैं – जयन्ती मंगला, काली, भद्रकाली कपालिनी, दुर्गा, क्षमा, शिवा धात्री, स्वाहा और स्वधा इन नामों से प्रसिद्ध देवी! तुम्हें मैं नमस्कार करता हूँ, हे देवी!…
Shree Gopal Sahastranaam Stotram श्री गोपाल सहस्त्रनाम स्तोत्रम भगवान श्री कृष्ण के सहस्त्र नाम हैं उन्हीं में से उनके गोपाल नाम की महिमा श्री गोपाल सहस्त्रनाम स्तोत्रमश्री गोपाल सहस्त्रनाम स्तोत्रमअपरम्पार…
यत्र तत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्त कान्ज्जलिम | वाष्पवारीपरिपूर्णलोचनं मारुतिंनमत राक्षसान्तकम || आरती बजरंग बली आरती कीजै हनुमान लला की | दुष्ट दलन रघुनाथ…