पुष्पांजलि मन्त्र और शान्ति पाठ । जयघोष । Pushpanjali Mantra aur Shanti paath aur Jay Ghosh

 

पुष्पांजलि और शान्ति पाठ । जयघोष

 

 

 

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्व मम देव देव ।।

असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय
मृत्योर्माऽमृतं गमय
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भागभवेत् । संगच्छध्वं संवदध्वं संवोमनासि जानताम्। देवा भागं यथा पूर्वे संजानाना उपासते ।। पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते
शान्तिः शान्तिः शान्तिः ।।

 

जय घोष

सच्चिदानन्द भगवान की जय

भारत माता की जय

गोमाता की जय

गंगा माता की जय

श्रीराम जन्मभूमि की जय

श्रीकृष्ण जन्मभूमि की जय

काशी विश्वनाथ की जय

पवनसूत हनुमान की जय

बोलो भाई सब संतों की जय

बोलो भाई सब भक्तों की जय

धर्म की जय हो

अधर्म का नाश हो

प्राणियों में सद्भावना हो

विश्व का कल्याण हो

गोवंश हत्या बंद हो

धर्मान्तरण बंद हो

भारत अखंड हो

हर हर महादेव ।

अन्य पोस्ट

भारत माता की आरती

 

Related Post